ॐ सहनाववतु। सहनौ भुनक्तु। सह वीर्यं करवावहै। तेजस्विनावधीतमस्तु। मा विद्विषावहै। ॐ शान्तिः शान्तिः शान्तिः।
om sahanāvavatu| sahanau bhunaktu| saha vīryaṁ karavāvahai| tejasvināvadhītamastu| mā vidviṣāvahai| om śāntiḥ śāntiḥ śāntiḥ|
OM. May we both be protected. May we both be nourished. May we both work together. May our knowledge be brilliant. May there be no hatred between us. May peace be. - Yajurveda Shanti Mantra
उत्तिष्ठत। जाग्रत। प्राप्य वरान् निबोधत।
uttiṣṭhata| jāgrata| prāpya varān nibodhata|
Arise. Awake. Reach a great teacher and know the Truth. - Kathopanishad 1.3.1.4
पूषन्-एकऋषे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः। यत्ते रूपं कल्याणतमं तत्ते पश्यामि। योऽसावसौ पुरुषः सोऽहमस्मि।
pūṣan-ekaṛṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ| yatte rūpaṁ kalyāṇatamaṁ tatte paśyāmi| yo'sāvasau puruṣaḥ so'hamasmi|
O Sun the nourisher of the world, the lone traveller, the disciplinarian, the lord of the people, please withdraw your rays and gather your brilliance. Now I am able to behold your auspicious form. That Purusha is me. - Ishavasya Upanishad 16
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये॥
hiraṇmayena pātreṇa satyasyāpihitaṁ mukham,
tattvaṁ pūṣannapāvṛṇu satyadharmāya dṛṣṭaye.
यस्य प्रसादात् भवमङ्गलार्था प्रसूत गङ्गोपनिषद् विशुद्धा।
समर्पयामो गुरु-चिन्मयाय भूयात् प्रसन्नः स शिव-स्वरूपः॥
yasya prasādāt bhavamaṅgalārthā prasūta gaṅgopaniṣad viśuddhā,
samarpayāmo guru-cinmayāya bhūyāt prasannaḥ sa śiva-svarūpaḥ.